Original

युधिष्ठिर उवाच ।गवाश्वं बहुधेनूकमसंख्येयमजाविकम् ।यत्किंचिदनुवर्णानां प्राक्सिन्धोरपि सौबल ।एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ ५ ॥

Segmented

युधिष्ठिर उवाच गवाश्वम् बहु-धेनूकम् असंख्येयम् अजाविकम् यत् किंचिद् अनुवर्णानाम् प्राक् सिन्धोः अपि सौबल एतत् मे धनम् राजंस् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गवाश्वम् गवाश्व pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
धेनूकम् धेनूक pos=n,g=n,c=1,n=s
असंख्येयम् असंख्येय pos=a,g=n,c=1,n=s
अजाविकम् अजाविक pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अनुवर्णानाम् अनुवर्ण pos=a,g=m,c=6,n=p
प्राक् प्राक् pos=i
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
अपि अपि pos=i
सौबल सौबल pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s