Original

सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः ।जितमित्येव तानक्षान्पुनरेवान्वपद्यत ॥ ४३ ॥

Segmented

सौबलः तु अ विचार्य एव जित-काशी मद-उत्कटः जितम् इति एव तान् अक्षान् पुनः एव अन्वपद्यत

Analysis

Word Lemma Parse
सौबलः सौबल pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
विचार्य विचारय् pos=vi
एव एव pos=i
जित जि pos=va,comp=y,f=part
काशी काशिन् pos=a,g=m,c=1,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan