Original

जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः ।इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ॥ ४२ ॥

Segmented

जहर्ष कर्णो अति भृशम् सह दुःशासन-आदिभिः इतरेषाम् तु सभ्यानाम् नेत्रेभ्यः प्रापतत् जलम्

Analysis

Word Lemma Parse
जहर्ष हृष् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
अति अति pos=i
भृशम् भृशम् pos=i
सह सह pos=i
दुःशासन दुःशासन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
सभ्यानाम् सभ्य pos=n,g=m,c=6,n=p
नेत्रेभ्यः नेत्र pos=n,g=n,c=5,n=p
प्रापतत् प्रपत् pos=v,p=3,n=s,l=lan
जलम् जल pos=n,g=n,c=1,n=s