Original

शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् ।आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ॥ ४० ॥

Segmented

शिरो गृहीत्वा विदुरो गत-सत्त्वः इव अभवत् आस्ते ध्यायन्न् अधस् वक्त्रः निःश्वसन् पन्नगो यथा

Analysis

Word Lemma Parse
शिरो शिरस् pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
विदुरो विदुर pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
आस्ते आस् pos=v,p=3,n=s,l=lat
ध्यायन्न् ध्या pos=va,g=m,c=1,n=s,f=part
अधस् अधस् pos=i
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
पन्नगो पन्नग pos=n,g=m,c=1,n=s
यथा यथा pos=i