Original

चुक्षुभे सा सभा राजन्राज्ञां संजज्ञिरे कथाः ।भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥ ३९ ॥

Segmented

चुक्षुभे सा सभा राजन् राज्ञाम् संजज्ञिरे कथाः भीष्म-द्रोण-कृप-आदीनाम् स्वेदः च समजायत

Analysis

Word Lemma Parse
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
संजज्ञिरे संजन् pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
स्वेदः स्वेद pos=n,g=m,c=1,n=s
pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan