Original

वैशंपायन उवाच ।एवमुक्ते तु वचने धर्मराजेन भारत ।धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥ ३८ ॥

Segmented

वैशंपायन उवाच एवम् उक्ते तु वचने धर्मराजेन भारत धिग् धिग् इति एव वृद्धानाम् सभ्यानाम् निःसृता गिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
वचने वचन pos=n,g=n,c=7,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
धिग् धिक् pos=i
धिग् धिक् pos=i
इति इति pos=i
एव एव pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
सभ्यानाम् सभ्य pos=n,g=m,c=6,n=p
निःसृता निःसृ pos=va,g=f,c=1,n=p,f=part
गिरः गिर् pos=n,g=f,c=1,n=p