Original

चरमं संविशति या प्रथमं प्रतिबुध्यते ।आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ ३५ ॥

Segmented

चरमम् संविशति या प्रथमम् प्रतिबुध्यते आ गोपाल-अवि-पालेभ्यः सर्वम् वेद कृत-अकृतम्

Analysis

Word Lemma Parse
चरमम् चरम pos=a,g=n,c=2,n=s
संविशति संविश् pos=v,p=3,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
प्रतिबुध्यते प्रतिबुध् pos=v,p=3,n=s,l=lat
pos=i
गोपाल गोपाल pos=n,comp=y
अवि अवि pos=n,comp=y
पालेभ्यः पाल pos=n,g=m,c=5,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
कृत कृ pos=va,comp=y,f=part
अकृतम् अकृत pos=a,g=n,c=2,n=s