Original

तथैव स्यादानृशंस्यात्तथा स्याद्रूपसंपदा ।तथा स्याच्छीलसंपत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥ ३४ ॥

Segmented

तथा एव स्याद् आनृशंस्यात् तथा स्याद् रूप-संपदा तथा स्यात् शील-सम्पत्त्या याम् इच्छेत् पुरुषः स्त्रियम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आनृशंस्यात् आनृशंस्य pos=n,g=n,c=5,n=s
तथा तथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
तथा तथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शील शील pos=n,comp=y
सम्पत्त्या सम्पत्ति pos=n,g=f,c=3,n=s
याम् यद् pos=n,g=f,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s