Original

युधिष्ठिर उवाच ।नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी ।सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ॥ ३२ ॥

Segmented

युधिष्ठिर उवाच न एव ह्रस्वा न महती न अति कृष्णा न रोहिणी स राग-रक्त-नेत्रा च तया दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
ह्रस्वा ह्रस्व pos=a,g=f,c=1,n=s
pos=i
महती महत् pos=a,g=f,c=1,n=s
pos=i
अति अति pos=i
कृष्णा कृष्ण pos=a,g=f,c=1,n=s
pos=i
रोहिणी रोहित pos=a,g=f,c=1,n=s
pos=i
राग राग pos=n,comp=y
रक्त रञ्ज् pos=va,comp=y,f=part
नेत्रा नेत्र pos=n,g=f,c=1,n=s
pos=i
तया तद् pos=n,g=f,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s