Original

वैशंपायन उवाच ।एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् ।पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ॥ ३० ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा मताक्षः तान् ग्लहे सर्वान् अवस्थितान् पराजयत् लोक-वीरान् आक्षेपेण पृथक् पृथक्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
मताक्षः मताक्ष pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ग्लहे ग्लह pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
पराजयत् पराजि pos=v,p=3,n=s,l=lan
लोक लोक pos=n,comp=y
वीरान् वीर pos=n,g=m,c=2,n=p
आक्षेपेण आक्षेप pos=n,g=m,c=3,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i