Original

अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् ।शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् ।एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ ३ ॥

Segmented

अयुतम् प्रयुतम् च एव खर्वम् पद्मम् तथा अर्बुदम् शङ्खम् च एव निखर्वम् च समुद्रम् च अत्र पण्यताम् एतत् मे धनम् राजंस् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
अयुतम् अयुत pos=n,g=n,c=1,n=s
प्रयुतम् प्रयुत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
खर्वम् खर्व pos=n,g=n,c=1,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
तथा तथा pos=i
अर्बुदम् अर्बुद pos=n,g=n,c=1,n=s
शङ्खम् शङ्ख pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
निखर्वम् निखर्व pos=n,g=n,c=1,n=s
pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
पण्यताम् पण् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s