Original

शकुनिरुवाच ।एतत्पापिष्ठमकरोर्यदात्मानं पराजितः ।शिष्टे सति धने राजन्पाप आत्मपराजयः ॥ २९ ॥

Segmented

शकुनिः उवाच एतत् पापिष्ठम् अकरोः यद् आत्मानम् पराजितः शिष्टे सति धने राजन् पाप आत्म-पराजयः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
पापिष्ठम् पापिष्ठ pos=a,g=n,c=2,n=s
अकरोः कृ pos=v,p=2,n=s,l=lan
यद् यत् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
शिष्टे शिष् pos=va,g=n,c=7,n=s,f=part
सति अस् pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाप पाप pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
पराजयः पराजय pos=n,g=m,c=1,n=s