Original

शकुनिरुवाच ।बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् ।आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ २६ ॥

Segmented

शकुनिः उवाच बहु वित्तम् पराजैषीः भ्रातॄन् च स हय-द्विपान् आचक्ष्व वित्तम् कौन्तेय यदि ते अस्ति अपराजितम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
पराजैषीः पराजि pos=v,p=2,n=s,l=lun
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
pos=i
हय हय pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
वित्तम् वित्त pos=n,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अपराजितम् अपराजित pos=a,g=n,c=1,n=s