Original

बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः ।अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन् ॥ २४ ॥

Segmented

बलेन तुल्यो यस्य पुमान् न विद्यते गदा-भृताम् अग्र्य इह अरि-मर्दनः अन् अर्हता राज-पुत्रेण तेन दीव्यामि अहम् भीमसेनेन राजन्

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
गदा गदा pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
अग्र्य अग्र्य pos=a,g=m,c=1,n=s
इह इह pos=i
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
अन् अन् pos=i
अर्हता अर्ह् pos=va,g=m,c=3,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s