Original

युधिष्ठिर उवाच ।यो नो नेता यो युधां नः प्रणेता यथा वज्री दानवशत्रुरेकः ।तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदात्यमर्षी ॥ २३ ॥

Segmented

युधिष्ठिर उवाच यो नो नेता यो युधाम् नः प्रणेता यथा वज्री दानव-शत्रुः एकः तिर्यक्-प्रेक्षी संहत-भ्रूः महात्मा सिंह-स्कन्धः यः च सदा अति अमर्षी

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
नेता नेतृ pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
प्रणेता प्रणेतृ pos=n,g=m,c=1,n=s
यथा यथा pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
संहत संहन् pos=va,comp=y,f=part
भ्रूः भ्रू pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
सदा सदा pos=i
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s