Original

शकुनिरुवाच ।अयं मया पाण्डवानां धनुर्धरः पराजितः पाण्डवः सव्यसाची ।भीमेन राजन्दयितेन दीव्य यत्कैतव्यं पाण्डव तेऽवशिष्टम् ॥ २२ ॥

Segmented

शकुनिः उवाच अयम् मया पाण्डवानाम् धनुर्धरः पराजितः पाण्डवः सव्यसाची भीमेन राजन् दयितेन दीव्य यत् कैतव्यम् पाण्डव ते ऽवशिष्टम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दयितेन दयित pos=a,g=m,c=3,n=s
दीव्य दीव् pos=v,p=2,n=s,l=lot
यत् यत् pos=i
कैतव्यम् कैतव्य pos=n,g=n,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽवशिष्टम् अवशिष् pos=va,g=n,c=1,n=s,f=part