Original

युधिष्ठिर उवाच ।यो नः संख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी ।अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फल्गुनेन ॥ २० ॥

Segmented

युधिष्ठिर उवाच यो नः संख्ये नौः इव पार-नेता जेता रिपूणाम् राज-पुत्रः तरस्वी अन् अर्हता लोक-वीरेण तेन दीव्यामि अहम् शकुने फल्गुनेन

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
पार पार pos=n,comp=y
नेता नेतृ pos=n,g=m,c=1,n=s
जेता जेतृ pos=a,g=m,c=1,n=s
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
अन् अन् pos=i
अर्हता अर्ह् pos=va,g=m,c=3,n=s,f=part
लोक लोक pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
शकुने शकुनि pos=n,g=m,c=8,n=s
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s