Original

युधिष्ठिर उवाच ।मम वित्तमसंख्येयं यदहं वेद सौबल ।अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥ २ ॥

Segmented

युधिष्ठिर उवाच मम वित्तम् असंख्येयम् यद् अहम् वेद सौबल अथ त्वम् शकुने कस्माद् वित्तम् समनुपृच्छसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
असंख्येयम् असंख्येय pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
सौबल सौबल pos=n,g=m,c=8,n=s
अथ अथ pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शकुने शकुनि pos=n,g=m,c=8,n=s
कस्माद् कस्मात् pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
समनुपृच्छसि समनुप्रच्छ् pos=v,p=2,n=s,l=lat