Original

स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर ।कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥ १९ ॥

Segmented

स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर कितवा यानि दीव्यन्तः प्रलपन्ति उत्कटाः इव

Analysis

Word Lemma Parse
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
pos=i
तानि तद् pos=n,g=n,c=2,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
जाग्रतो जागृ pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
कितवा कितव pos=n,g=m,c=1,n=p
यानि यद् pos=n,g=n,c=2,n=p
दीव्यन्तः दीव् pos=va,g=m,c=1,n=p,f=part
प्रलपन्ति प्रलप् pos=v,p=3,n=p,l=lat
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
इव इव pos=i