Original

शकुनिरुवाच ।गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति ।ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ॥ १८ ॥

Segmented

शकुनिः उवाच गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुम् ऋच्छति ज्येष्ठो राजन् वरिष्ठो ऽसि नमः ते भरत-ऋषभ

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गर्ते गर्त pos=n,g=m,c=7,n=s
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
प्रपतति प्रपत् pos=v,p=3,n=s,l=lat
प्रमत्तः प्रमद् pos=va,g=m,c=1,n=s,f=part
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s