Original

युधिष्ठिर उवाच ।अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् ।यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥ १७ ॥

Segmented

युधिष्ठिर उवाच अधर्मम् चरसे नूनम् यो न अवेक्षसि वै नयम् यो नः सु मनसाम् मूढ विभेदम् कर्तुम् इच्छसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
चरसे चर् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
अवेक्षसि अवेक्ष् pos=v,p=2,n=s,l=lat
वै वै pos=i
नयम् नय pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सु सु pos=i
मनसाम् मनस् pos=n,g=m,c=6,n=p
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
विभेदम् विभेद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat