Original

शकुनिरुवाच ।माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया ।गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ ॥ १६ ॥

Segmented

शकुनिः उवाच माद्री-पुत्रौ प्रियौ राजन् ते इमौ विजितौ मया तु ते मन्ये भीमसेन-धनंजयौ

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
प्रियौ प्रिय pos=a,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
विजितौ विजि pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भीमसेन भीमसेन pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d