Original

युधिष्ठिर उवाच ।अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च ।अनर्हता राजपुत्रेण तेन त्वया दीव्याम्यप्रियवत्प्रियेण ॥ १४ ॥

Segmented

युधिष्ठिर उवाच अयम् धर्मान् सहदेवो ऽनुशास्ति लोके हि अस्मिन् पण्डित-आख्याम् गतः च अन् अर्हता राज-पुत्रेण तेन त्वया दीव्यामि अप्रिय-वत् प्रियेण

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
पण्डित पण्डित pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अन् अन् pos=i
अर्हता अर्ह् pos=va,g=m,c=3,n=s,f=part
राज राजन् pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अप्रिय अप्रिय pos=a,comp=y
वत् वत् pos=i
प्रियेण प्रिय pos=a,g=m,c=3,n=s