Original

वैशंपायन उवाच ।एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ १३ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा तु शकुनिः तान् अक्षान् प्रत्यपद्यत जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan