Original

शकुनिरुवाच ।प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर ।अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ॥ १२ ॥

Segmented

शकुनिः उवाच प्रियः ते नकुलो राजन् राज-पुत्रः युधिष्ठिर अस्माकम् धन-ताम् प्राप्तो भूयस् त्वम् केन दीव्यसि

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रियः प्रिय pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
धन धन pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
केन pos=n,g=n,c=3,n=s
दीव्यसि दीव् pos=v,p=2,n=s,l=lat