Original

युधिष्ठिर उवाच ।श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः ।नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ॥ ११ ॥

Segmented

युधिष्ठिर उवाच श्यामो युवा लोहित-अक्षः सिंह-स्कन्धः महा-भुजः नकुलो ग्लह एको मे यत् च एतत् स्वगतम् धनम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
ग्लह ग्लह pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
स्वगतम् स्वगत pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s