Original

शकुनिरुवाच ।बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर ।आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥ १ ॥

Segmented

शकुनिः उवाच बहु वित्तम् पराजैषीः पाण्डवानाम् युधिष्ठिर आचक्ष्व वित्तम् कौन्तेय यदि ते अस्ति अपराजितम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
पराजैषीः पराजि pos=v,p=2,n=s,l=lun
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
वित्तम् वित्त pos=n,g=n,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अपराजितम् अपराजित pos=a,g=n,c=1,n=s