Original

भिनत्ति शिरसा शैलमहिं भोजयते च यः ।स एव तस्य कुरुते कार्याणामनुशासनम् ॥ ९ ॥

Segmented

भिनत्ति शिरसा शैलम् अहिम् भोजयते च यः स एव तस्य कुरुते कार्याणाम् अनुशासनम्

Analysis

Word Lemma Parse
भिनत्ति भिद् pos=v,p=3,n=s,l=lat
शिरसा शिरस् pos=n,g=n,c=3,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
अहिम् अहि pos=n,g=m,c=2,n=s
भोजयते भोजय् pos=v,p=3,n=s,l=lat
pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
अनुशासनम् अनुशासन pos=n,g=n,c=2,n=s