Original

मा नोऽवमंस्था विद्म मनस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात् ।यशो रक्षस्व विदुर संप्रणीतं मा व्यापृतः परकार्येषु भूस्त्वम् ॥ ६ ॥

Segmented

मा नो ऽवमंस्था विद्म मनः ते इदम् शिक्षस्व बुद्धिम् स्थविराणाम् सकाशात् यशो रक्षस्व विदुर सम्प्रणीतम् मा व्यापृतः पर-कार्येषु भूः त्वम्

Analysis

Word Lemma Parse
मा मा pos=i
नो मद् pos=n,g=,c=2,n=p
ऽवमंस्था अवमन् pos=v,p=2,n=s,l=lun_unaug
विद्म विद् pos=v,p=1,n=p,l=lit
मनः मनस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शिक्षस्व शिक्ष् pos=v,p=2,n=s,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
स्थविराणाम् स्थविर pos=a,g=m,c=6,n=p
सकाशात् सकाश pos=n,g=m,c=5,n=s
यशो यशस् pos=n,g=n,c=2,n=s
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
विदुर विदुर pos=n,g=m,c=8,n=s
सम्प्रणीतम् सम्प्रणी pos=va,g=n,c=2,n=s,f=part
मा मा pos=i
व्यापृतः व्यापृत pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s