Original

अमित्रतां याति नरोऽक्षमं ब्रुवन्निगूहते गुह्यममित्रसंस्तवे ।तदाश्रितापत्रपा किं न बाधते यदिच्छसि त्वं तदिहाद्य भाषसे ॥ ५ ॥

Segmented

अमित्र-ताम् याति नरो ऽक्षमम् ब्रुवन् निगूहते गुह्यम् अमित्र-संस्तवे तद्-आश्रित-अपत्रपा किम् न बाधते यद् इच्छसि त्वम् तद् इह अद्य भाषसे

Analysis

Word Lemma Parse
अमित्र अमित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
ऽक्षमम् अक्षम pos=a,g=n,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
निगूहते निगुह् pos=v,p=3,n=s,l=lat
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
संस्तवे संस्तव pos=n,g=m,c=7,n=s
तद् तद् pos=n,comp=y
आश्रित आश्रि pos=va,comp=y,f=part
अपत्रपा अपत्रपा pos=n,g=f,c=1,n=s
किम् किम् pos=i
pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
अद्य अद्य pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat