Original

जित्वा शत्रून्फलमाप्तं महन्नो मास्मान्क्षत्तः परुषाणीह वोचः ।द्विषद्भिस्त्वं संप्रयोगाभिनन्दी मुहुर्द्वेषं यासि नः संप्रमोहात् ॥ ४ ॥

Segmented

जित्वा शत्रून् फलम् आप्तम् महत् नः मा अस्मान् क्षत्तः परुषानि इह वोचः द्विषद्भिः त्वम् संप्रयोग-अभिनन्दी मुहुः द्वेषम् यासि नः संप्रमोहात्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
फलम् फल pos=n,g=n,c=1,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
मा मा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
परुषानि परुष pos=a,g=n,c=2,n=p
इह इह pos=i
वोचः वच् pos=v,p=2,n=s,l=lun_unaug
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
संप्रयोग संप्रयोग pos=n,comp=y
अभिनन्दी अभिनन्दिन् pos=a,g=m,c=1,n=s
मुहुः मुहुर् pos=i
द्वेषम् द्वेष pos=n,g=m,c=2,n=s
यासि या pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
संप्रमोहात् सम्प्रमोह pos=n,g=m,c=5,n=s