Original

आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः ।एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥ २१ ॥

Segmented

आशीविषान् नेत्र-विषान् कोपयेत् न तु पण्डितः एवम् ते ऽहम् वदामि इदम् प्रयतः कुरु-नन्दन

Analysis

Word Lemma Parse
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
नेत्र नेत्र pos=n,comp=y
विषान् विष pos=n,g=m,c=2,n=p
कोपयेत् कोपय् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वदामि वद् pos=v,p=1,n=s,l=lat
इदम् इदम् pos=n,g=n,c=2,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s