Original

वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत् ।यथा तथा वोऽस्तु नमश्च वोऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः ॥ २० ॥

Segmented

वैचित्रवीर्यस्य यशो धनम् च वाञ्छामि अहम् सह पुत्रस्य शश्वत् यथा तथा वो ऽस्तु नमः च वो ऽस्तु मे अपि च स्वस्ति दिशन्तु विप्राः

Analysis

Word Lemma Parse
वैचित्रवीर्यस्य वैचित्रवीर्य pos=n,g=m,c=6,n=s
यशो यशस् pos=n,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
pos=i
वाञ्छामि वाञ्छ् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
शश्वत् शश्वत् pos=i
यथा यथा pos=i
तथा तथा pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नमः नमस् pos=n,g=n,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
दिशन्तु दिश् pos=v,p=3,n=p,l=lot
विप्राः विप्र pos=n,g=m,c=1,n=p