Original

सुविज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति ।जिह्वा मनस्ते हृदयं निर्व्यनक्ति ज्यायो निराह मनसः प्रातिकूल्यम् ॥ २ ॥

Segmented

सु विज्ञेयः पुरुषो अन्यत्र कामः निन्दा-प्रशंसे हि तथा युनक्ति जिह्वा मनः ते हृदयम् निर्व्यनक्ति ज्यायो निराह मनसः प्रातिकूल्यम्

Analysis

Word Lemma Parse
सु सु pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
पुरुषो पुरुष pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
कामः काम pos=n,g=m,c=1,n=s
निन्दा निन्दा pos=n,comp=y
प्रशंसे प्रशंसा pos=n,g=f,c=2,n=d
हि हि pos=i
तथा तथा pos=i
युनक्ति युज् pos=v,p=3,n=s,l=lat
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
निर्व्यनक्ति निर्व्यञ्ज् pos=v,p=3,n=s,l=lat
ज्यायो ज्यायस् pos=a,g=n,c=2,n=s
निराह निरह् pos=v,p=3,n=s,l=lit
मनसः मनस् pos=n,g=n,c=6,n=s
प्रातिकूल्यम् प्रातिकूल्य pos=n,g=n,c=2,n=s