Original

अव्याधिजं कटुकं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धि ।सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ १९ ॥

Segmented

अ व्याधि-जम् कटुकम् तीक्ष्णम् उष्णम् यशः-मुः परुषम् पूति-गन्धि सताम् पेयम् यत् न पिबन्ति असन्तः मन्युम् महा-राज पिब प्रशाम्य

Analysis

Word Lemma Parse
pos=i
व्याधि व्याधि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
कटुकम् कटुक pos=a,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
यशः यशस् pos=n,comp=y
मुः मुष् pos=n,g=m,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
पूति पूति pos=a,comp=y
गन्धि गन्धि pos=a,g=n,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
पेयम् पेय pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
पिबन्ति पा pos=v,p=3,n=p,l=lat
असन्तः असत् pos=a,g=m,c=1,n=p
मन्युम् मन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पिब पा pos=v,p=2,n=s,l=lot
प्रशाम्य प्रशम् pos=v,p=2,n=s,l=lot