Original

लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह ।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १७ ॥

Segmented

लभ्यः खलु प्रातिपीय नरो अनुप्रिय-वाच् इह अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः

Analysis

Word Lemma Parse
लभ्यः लभ् pos=va,g=m,c=1,n=s,f=krtya
खलु खलु pos=i
प्रातिपीय प्रातिपीय pos=n,g=m,c=8,n=s
नरो नर pos=n,g=m,c=1,n=s
अनुप्रिय अनुप्रिय pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इह इह pos=i
अप्रियस्य अप्रिय pos=a,g=n,c=6,n=s
तु तु pos=i
पथ्यस्य पथ्य pos=a,g=n,c=6,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s