Original

अनुप्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु ।स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव मूढान् ॥ १६ ॥

Segmented

अनुप्रियम् चेद् अनुकाङ्क्षसे त्वम् सर्वेषु कार्येषु हित-अहितेषु स्त्रियः च राजञ् जड-पङ्गुकान् च पृच्छ त्वम् वै तादृशान् च एव मूढान्

Analysis

Word Lemma Parse
अनुप्रियम् अनुप्रिय pos=a,g=n,c=2,n=s
चेद् चेद् pos=i
अनुकाङ्क्षसे अनुकाङ्क्ष् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
कार्येषु कार्य pos=n,g=n,c=7,n=p
हित हित pos=a,comp=y
अहितेषु अहित pos=a,g=n,c=7,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
जड जड pos=a,comp=y
पङ्गुकान् पङ्गुक pos=a,g=m,c=2,n=p
pos=i
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
तादृशान् तादृश pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
मूढान् मुह् pos=va,g=m,c=2,n=p,f=part