Original

अबालस्त्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे ।यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः ॥ १४ ॥

Segmented

अबालः त्वम् मन्यसे राज-पुत्र बालो ऽहम् इति एव सु मन्द-बुद्धे यः सौहृदे पुरुषम् स्थापयित्वा पश्चाद् एनम् दूषयते स बालः

Analysis

Word Lemma Parse
अबालः अबाल pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
बालो बाल pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
एव एव pos=i
सु सु pos=i
मन्द मन्द pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
सौहृदे सौहृद pos=n,g=n,c=7,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
स्थापयित्वा स्थापय् pos=vi
पश्चाद् पश्चात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दूषयते दूषय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
बालः बाल pos=n,g=m,c=1,n=s