Original

विदुर उवाच ।एतावता ये पुरुषं त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन् ।राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्त्वा मुसलैर्घातयन्ति ॥ १३ ॥

Segmented

विदुर उवाच एतावता ये पुरुषम् त्यजन्ति तेषाम् सख्यम् अन्तवद् ब्रूहि राजन् राज्ञाम् हि चित्तानि परिप्लुतानि सान्त्वम् दत्त्वा मुसलैः घातयन्ति

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावता एतावत् pos=a,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
सख्यम् सख्य pos=n,g=n,c=2,n=s
अन्तवद् अन्तवत् pos=a,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
हि हि pos=i
चित्तानि चित्त pos=n,g=n,c=1,n=p
परिप्लुतानि परिप्लु pos=va,g=n,c=1,n=p,f=part
सान्त्वम् सान्त्व pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
मुसलैः मुसल pos=n,g=m,c=3,n=p
घातयन्ति घातय् pos=v,p=3,n=p,l=lat