Original

न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुष्यम् ।स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्वितापि ह्यसती स्त्री जहाति ॥ १२ ॥

Segmented

न वासयेत् पारवर्ग्यम् द्विषन्तम् विशेषतः क्षत्तः अहितम् मनुष्यम् स यत्र इच्छसि विदुर तत्र गच्छ सु सान्त्विता अपि हि असती स्त्री जहाति

Analysis

Word Lemma Parse
pos=i
वासयेत् वासय् pos=v,p=3,n=s,l=vidhilin
पारवर्ग्यम् पारवर्ग्य pos=a,g=m,c=2,n=s
द्विषन्तम् द्विष् pos=va,g=m,c=2,n=s,f=part
विशेषतः विशेषतः pos=i
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
अहितम् अहित pos=a,g=m,c=2,n=s
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
विदुर विदुर pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
सु सु pos=i
सान्त्विता सान्त्वय् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
हि हि pos=i
असती असत् pos=a,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
जहाति हा pos=v,p=3,n=s,l=lat