Original

प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति ।भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥ ११ ॥

Segmented

प्रदीप्य यः प्रदीप्त-अग्निम् प्राक् त्वरमाणः न अभिधावति भस्म अपि न स विन्देत शिष्टम् क्वचन भारत

Analysis

Word Lemma Parse
प्रदीप्य प्रदीपय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
प्राक् प्राक् pos=i
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
pos=i
अभिधावति अभिधाव् pos=v,p=3,n=s,l=lat
भस्म भस्मन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
विन्देत विद् pos=v,p=3,n=s,l=vidhilin
शिष्टम् शिष् pos=va,g=n,c=2,n=s,f=part
क्वचन क्वचन pos=i
भारत भारत pos=n,g=m,c=8,n=s