Original

यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति ।मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ॥ १० ॥

Segmented

यो बलाद् अनुशास्ति इह सो ऽमित्रम् तेन विन्दति मित्र-ताम् अनुवृत्तम् तु समुपेक्षेत पण्डितः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=n,c=5,n=s
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
इह इह pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽमित्रम् अमित्र pos=n,g=m,c=2,n=s
तेन तेन pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अनुवृत्तम् अनुवृत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
समुपेक्षेत समुपेक्ष् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s