Original

दुर्योधन उवाच ।परेषामेव यशसा श्लाघसे त्वं सदा छन्नः कुत्सयन्धार्तराष्ट्रान् ।जानीमस्त्वां विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे त्वम् ॥ १ ॥

Segmented

दुर्योधन उवाच परेषाम् एव यशसा श्लाघसे त्वम् सदा छन्नः कुत्सयन् धार्तराष्ट्रान् जानीमः त्वा विदुर यत् प्रियः त्वम् बालान् इव अस्मान् अवमन्यसे त्वम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परेषाम् पर pos=n,g=m,c=6,n=p
एव एव pos=i
यशसा यशस् pos=n,g=n,c=3,n=s
श्लाघसे श्लाघ् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
छन्नः छद् pos=va,g=m,c=1,n=s,f=part
कुत्सयन् कुत्सय् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
विदुर विदुर pos=n,g=m,c=8,n=s
यत् यत् pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बालान् बाल pos=n,g=m,c=2,n=p
इव इव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s