Original

महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः ।बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं किं तेन स्याद्वसु विन्देह पार्थान् ॥ ९ ॥

Segmented

महा-राज प्रभवः त्वम् धनानाम् पुरा द्यूततः मनसा यावद् इच्छेः बहु वित्तम् पाण्डवान् चेद् जयेः त्वम् किम् तेन स्याद् वसु विन्द इह पार्थान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धनानाम् धन pos=n,g=n,c=6,n=p
पुरा पुरा pos=i
द्यूततः द्यूत pos=n,g=n,c=5,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यावद् यावत् pos=i
इच्छेः इष् pos=v,p=2,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
चेद् चेद् pos=i
जयेः जि pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वसु वसु pos=n,g=n,c=2,n=s
विन्द विद् pos=v,p=2,n=s,l=lot
इह इह pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p