Original

यदा मन्युं पाण्डवोऽजातशत्रुर्न संयच्छेदक्षमयाभिभूतः ।वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥ ८ ॥

Segmented

यदा मन्युम् पाण्डवो ऽजातशत्रुः न संयच्छेद् अक्षमया अभिभूतः वृकोदरः सव्यसाची यमौ च को ऽत्र द्वीपः स्यात् तुमुले वः तदानीम्

Analysis

Word Lemma Parse
यदा यदा pos=i
मन्युम् मन्यु pos=n,g=m,c=2,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
pos=i
संयच्छेद् संयम् pos=v,p=3,n=s,l=vidhilin
अक्षमया अक्षमा pos=n,g=f,c=3,n=s
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
को pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
द्वीपः द्वीप pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तुमुले तुमुल pos=n,g=n,c=7,n=s
वः त्वद् pos=n,g=,c=6,n=p
तदानीम् तदानीम् pos=i