Original

प्रातिपीयाः शांतनवाश्च राजन्काव्यां वाचं शृणुत मात्यगाद्वः ।वैश्वानरं प्रज्वलितं सुघोरमयुद्धेन प्रशमयतोत्पतन्तम् ॥ ७ ॥

Segmented

प्रातिपीयाः शांतनवाः च राजन् काव्याम् वाचम् शृणुत मा अत्यगात् वः वैश्वानरम् प्रज्वलितम् सु घोरम् अयुद्धेन प्रशमयत उत्पत्

Analysis

Word Lemma Parse
प्रातिपीयाः प्रातिपीय pos=n,g=m,c=1,n=p
शांतनवाः शांतनव pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
काव्याम् काव्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
शृणुत श्रु pos=v,p=2,n=p,l=lot
मा मा pos=i
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun
वः त्वद् pos=n,g=,c=2,n=p
वैश्वानरम् वैश्वानर pos=n,g=m,c=2,n=s
प्रज्वलितम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
अयुद्धेन अयुद्ध pos=n,g=n,c=3,n=s
प्रशमयत प्रशमय् pos=v,p=2,n=p,l=lot
उत्पत् उत्पत् pos=va,g=m,c=2,n=s,f=part