Original

आकर्षस्तेऽवाक्फलः कुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः ।युधिष्ठिरेण सफलः संस्तवोऽस्तु साम्नः सुरिक्तोऽरिमतेः सुधन्वा ॥ ६ ॥

Segmented

आकर्षः ते अवाच्-फलः कु प्रणीतः हृदि प्रौढो मन्त्र-पदः समाधिः युधिष्ठिरेण सफलः संस्तवो ऽस्तु साम्नः सु रिक्तः अरि-मतेः सुधन्वा

Analysis

Word Lemma Parse
आकर्षः आकर्ष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अवाच् अवाञ्च् pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s
कु कु pos=i
प्रणीतः प्रणी pos=va,g=m,c=1,n=s,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
प्रौढो प्रौढ pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
पदः पद pos=n,g=m,c=1,n=s
समाधिः समाधि pos=n,g=m,c=1,n=s
युधिष्ठिरेण युधिष्ठिर pos=n,g=m,c=3,n=s
सफलः सफल pos=a,g=m,c=1,n=s
संस्तवो संस्तव pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
साम्नः सामन् pos=n,g=n,c=6,n=s
सु सु pos=i
रिक्तः रिच् pos=va,g=m,c=1,n=s,f=part
अरि अरि pos=n,comp=y
मतेः मति pos=n,g=f,c=6,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s