Original

दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वं जयतीति तच्च ।अतिनर्माज्जायते संप्रहारो यतो विनाशः समुपैति पुंसाम् ॥ ५ ॥

Segmented

दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वम् जयति इति तत् च अति नर्मात् जायते संप्रहारो यतो विनाशः समुपैति पुंसाम्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ग्लहते ग्लह् pos=v,p=3,n=s,l=lat
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
प्रियायसे प्रियाय् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
जयति जि pos=v,p=3,n=s,l=lat
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अति अति pos=i
नर्मात् नर्म pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
संप्रहारो सम्प्रहार pos=n,g=m,c=1,n=s
यतो यतस् pos=i
विनाशः विनाश pos=n,g=m,c=1,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
पुंसाम् पुंस् pos=n,g=m,c=6,n=p