Original

यश्चित्तमन्वेति परस्य राजन्वीरः कविः स्वामतिपत्य दृष्टिम् ।नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत् ॥ ४ ॥

Segmented

यः चित्तम् अन्वेति परस्य राजन् वीरः कविः स्वाम् अतिपत्य दृष्टिम् नावम् समुद्र इव बाल-नेत्राम् आरुह्य घोरे व्यसने निमज्जेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
परस्य पर pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
अतिपत्य अतिपत् pos=vi
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
समुद्र समुद्र pos=n,g=m,c=7,n=s
इव इव pos=i
बाल बाल pos=n,comp=y
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
आरुह्य आरुह् pos=vi
घोरे घोर pos=a,g=n,c=7,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
निमज्जेत् निमज्ज् pos=v,p=3,n=s,l=vidhilin