Original

दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति ।विषाणं गौरिव मदात्स्वयमारुजते बलात् ॥ ३ ॥

Segmented

दुर्योधनो मदेन एव क्षेमम् राष्ट्राद् अपोहति विषाणम् गौः इव मदात् स्वयम् आरुजते बलात्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मदेन मद pos=n,g=m,c=3,n=s
एव एव pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
राष्ट्राद् राष्ट्र pos=n,g=n,c=5,n=s
अपोहति अपोह् pos=v,p=3,n=s,l=lat
विषाणम् विषाण pos=n,g=n,c=2,n=s
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
मदात् मद pos=n,g=m,c=5,n=s
स्वयम् स्वयम् pos=i
आरुजते आरुज् pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s